The Sanskrit Reader Companion

Show Summary of Solutions

Input: kāpālikāḥ pāśupatāḥ śaivāḥ ca saha kārukaiḥ dṛṣṭāḥ cet ravim īkṣeta spṛṣṭāḥ cet snānam ācaret

Sentence: कापालिकाः पाशुपताः शैवाः च सह कारुकैः दृष्टाः चेत् रविम् ईक्षेत स्पृष्टाः चेत् स्नानम् आचरेत्
कापालिकाः पाशुपताः शैवाः सह कारुकैः दृष्टाः चेत् रविम् ईक्षेत स्पृष्टाः चेत् स्नानम् आचरेत्



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria